आचार्य अखिलेश द्विवेदी - भगवती दुर्गा विद्युद्दादाम समप्रभां मृगपति स्कन्ध स्थित भीषणां, कन्याभिः करवाल खेट विलसद् धस्ताभिरा सेविताम् हस्तैश्चक्र गदासि खेट विशिखांश चापं गुणं तर्जनीं, विघ्राणा मनलात्मिकां शशिधरां दुर्गा त्रिनेत्रां भजे ॥ भगवती ललिता सिन्दूरारुणविग्रहां त्रिनयनां माणिक्यमीलिस्फुरत्, तारानायकशेखरां स्मितमुखीमापीनवक्षोरुहाम् पाणिभ्यामलिपूर्णरत्नचषकं रक्तोत्पलं बिप्रतीं, सौम्या रत्नघटस्थरक्तचरणां ध्यायेत् परामम्बिकाम् ॥ भगवती गायत्री रक्तश्वेतहिरण्यनीलधवलैर्युक्तां त्रिनेत्रोज्ज्वलां, रक्तां रक्तनवस्त्रजं मणिगणैर्युक्तां कुमारीमिमाम् गायत्री कमलासना करतलव्यानद्धकुण्डाम्बुजां, पद्माक्षीं च वरसजं च दधतीं हंसाधिरूढां भजे ॥ भगवती अन्नपूर्णा सिन्दूराभां त्रिनेत्राममृतशशिकलां खेचरी रक्तवस्त्रां, पीनोत्तुंगस्तनाढ्यामभिनवविलसद्योवनारम्भरम्याम् । नानालंकारयुक्तां सरसिजनयनामिन्दुसंक्रान्तमूर्ति, देवीं पाशाङ्कुशाढ्यामभयवरकरामन्नपूर्णा नमामि ॥ भगवती सर्वमंगला हेमाभां करुणाभिपूर्णनयनां माणिक्यभूषोज्ज्वलां, द्वात्रिंशद्दलषोडशाष्टदलयुक्पद्यस्थितां सुस्मिताम् भक्तानां धनदां वरं च दधतीं वामेन हस्तेन तद्, दक्षेणाभयमातुलुंगसुफलं श्रीमंगलां भावये । भगवती विजया शंख चक्रं च पाशं सृणिमपि सुमहाखेटखड्गौ सुचाएं, बार्ण कहारपुष्पं तदनु करगतं मातुलुंग दधानाम् । उद्यवालार्कवर्णा त्रिभुवनविजयां पंचवक्त्रां त्रिनेत्रा, देवी पीताम्बराठ्यां कुचभरनमिता संततं भावयामि ॥ भगवती प्रत्यंगिरा श्यामाभां च त्रिनेत्रां तो सिंहवक्त्रां चतुर्भुजाम्, ऊर्ध्वकेशीं च सिंहस्थां चन्द्रांकितशिरोरुहाम्। कपालशूलडमरुनागपाशधरां शुभाम्, प्रत्यंगिरा भजे नित्यं सर्वशत्रुविनाशिनीम् ॥
Comments are not available.