शिव उवाच देवि त्वं भक्तसुलभे सर्वकार्यविधायिनी। कलौ हि कार्यसिद्ध्यर्थमुपायं ब्रूहि यत्नतः ॥ देव्युवाच शृणु देव प्रवक्ष्यामि कली सर्वेष्टसाधनम् । मया तवैव स्नेहेनाप्यम्बास्तुतिः प्रकाश्यते ॥ विनयोग ॐ अस्य श्रीदुर्गासप्तश्लोकीस्तोत्रमहामन्त्रस्य नारायण ऋषिः । अनुष्टुभादीनि छन्दांसि । श्रीमहाकालीमहालक्ष्मीमहासरस्वत्यो देवताः। श्रीदुर्गाप्रीत्यर्थं सप्तश्लोकी दुर्गापाठे विनियोगः ॥ ज्ञानिनामपि चेतांसि देवी भगवती हि सा । बलादाकृष्य मोहाय महामाया प्रयच्छति ॥ ॥ १॥ दुर्गे स्मृता हरसि भीतिमशेषजन्तो.. स्वस्थैः स्मृता मतिमतीव शुभां ददासि । दारिद्र्यदःखभयहारिणि का त्वदन्या,सर्वोपकारकरणाय सदाऽऽर्द्रचित्ता ।। सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके । ॥२॥ शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥ ३॥ शरणागतदीनार्तपरित्राणपरायणे । सर्वस्यातिहरे देवि नारायणि नमोऽस्तु ते ॥ ॥ ४॥ सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते । भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते ॥ ॥ ५॥ रोगानशेषानपहंसि तुष्टा रुष्टा तु कामान् सकलानभीष्टान् । त्वामाश्रितानां न विपन्नराणा त्वामाश्रिता ह्याअयता प्रयान्ति ॥ ६॥ सर्वाबाधाप्रशमनं त्रैलोक्यस्याखिलेचार । एवमेव त्वया कार्यमस्मरि विनाशनम् ॥ ॥ इति श्री दुर्गा सम्पूर्णा ॥
Comments are not available.