॥ सप्तश्लोकी दुर्गा ॥

img25
  • धर्म-पथ
  • |
  • 31 October 2024
  • |
  • 0 Comments

शिव उवाच   देवि त्वं भक्तसुलभे सर्वकार्यविधायिनी। कलौ हि कार्यसिद्ध्यर्थमुपायं ब्रूहि यत्नतः ॥   देव्युवाच शृणु देव प्रवक्ष्यामि कली सर्वेष्टसाधनम् ।   मया तवैव स्नेहेनाप्यम्बास्तुतिः प्रकाश्यते ॥   विनयोग   ॐ अस्य श्रीदुर्गासप्तश्लोकीस्तोत्रमहामन्त्रस्य नारायण ऋषिः । अनुष्टुभादीनि छन्दांसि । श्रीमहाकालीमहालक्ष्मीमहासरस्वत्यो देवताः। श्रीदुर्गाप्रीत्यर्थं सप्तश्लोकी दुर्गापाठे विनियोगः ॥   ज्ञानिनामपि चेतांसि देवी भगवती हि सा । बलादाकृष्य मोहाय महामाया प्रयच्छति ॥ ॥ १॥   दुर्गे स्मृता हरसि भीतिमशेषजन्तो.. स्वस्थैः स्मृता मतिमतीव शुभां ददासि । दारिद्र्यदःखभयहारिणि का त्वदन्या,सर्वोपकारकरणाय सदाऽऽर्द्रचित्ता ।।   सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके । ॥२॥   शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥ ३॥   शरणागतदीनार्तपरित्राणपरायणे । सर्वस्यातिहरे देवि नारायणि नमोऽस्तु ते ॥ ॥ ४॥   सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते । भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते ॥ ॥ ५॥   रोगानशेषानपहंसि तुष्टा रुष्टा तु कामान् सकलानभीष्टान् । त्वामाश्रितानां न विपन्नराणा त्वामाश्रिता ह्याअयता प्रयान्ति ॥ ६॥   सर्वाबाधाप्रशमनं त्रैलोक्यस्याखिलेचार । एवमेव त्वया कार्यमस्मरि विनाशनम् ॥   ॥ इति श्री दुर्गा सम्पूर्णा ॥



0 Comments

Comments are not available.

Leave a Reply

Your email address will not be published. Required fields are marked *

Post Comment