शिव कृत श्री दुर्गा स्तोत्रम्

img25
  • धर्म-पथ
  • |
  • 31 October 2024
  • |
  • 0 Comments

डॉ.दीनदयाल मणि त्रिपाठी (प्रबंध सम्पादक ) रक्ष रक्ष महादेवि दुर्गे दुर्गतिनाशिनि । मां भक्तमनुरक्तं च शत्रुग्रस्तं कृपामयि ॥१॥   विष्णुमाये महाभागे नारायणि सनातनि । ब्रह्मस्वरूपे परमे नित्यानन्यस्वरूपिणी ॥ २॥   त्वं च ब्रह्मादिदेवानामम्बिके जगदम्बिके । त्वं साकारे च गुणतो निराकारे च निर्गुणात् ॥३॥   मायया पुरुषस्त्वं च मायया प्रकृतिः स्वयम् । तयोः परं ब्रह्म परं त्वं बिभर्षि सनातनि ॥४॥   वेदानां जननी त्वं च सावित्री च परात्परा। वैकुण्ठे च महालक्ष्मीः सर्वसम्पत्स्वरूपिणी ॥५॥   मर्त्यलक्ष्मीश्च क्षीरोदे कामिनी शेषशायिनः । स्वर्गेषु स्वर्गलक्ष्मीस्त्वं राजलक्ष्मीश्च भूतले ॥६॥   नागादिलक्ष्मी: पाताले गृहेषु गृहदेवता । सर्वसस्यस्वरूपा त्वं सर्वैश्वर्यविधायिनी ॥७॥   रागाधिष्ठातृदेवी त्वं ब्रह्मणश्च सरस्वती। प्राणानामधिदेवी त्वं कृष्णस्य परमात्मनः ॥८॥   गोलोके च स्वयं राधा श्रीकृष्णस्यैव वक्षसि । गोलोकाधिष्ठाता देवी वृन्दावनवने वने ॥ ९॥   श्रीरासमण्डले रम्या वृन्दावनविनोदिनी । शतशृङ्गाधिदेवी त्वं नाम्ना चित्रावलीति च ॥१०॥   दक्षकन्या कुत्र कल्पे कुत्रकल्पे च शैलजा। देवमाता दितिस्त्वं च सर्वाधारा वसुन्धरा ॥११॥   त्वमेव गङ्गा तुलसी त्वं च स्वाहा स्वधा सती । त्वदेशांशांशकलया सर्वदेवादियोषितः ॥ १२॥   स्त्रीरूपं चापि पुरुषं देवि त्वं च नपुंसकम् । वृक्षाणां वृक्षरूपा त्वं सृष्टौ चाङ्कुररूपिणी ॥१३॥   वह्नौ च दाहिका शक्तिर्जले शैत्यस्वरूपिणी । सूर्ये तेजस्वरूपा च प्रभारूपा च सन्ततम् ॥ १४॥   गन्धरूपा च भूमौ च आकाशे शब्दरूपिणी । शोभास्वरूपा चन्द्रे च पद्मसङ्घे च निश्चितम् ॥ १५॥   सृष्टौ सृष्टिस्वरूपा च पालने परिपालिका । महामारी च संहारे जले च जलरूपिणी ॥ १६॥   क्षुत् त्वं दया त्वं निद्रा त्वं तृष्णा त्वं बुद्धिरूपिणी । तुष्टिस्त्वं चपि पुष्टिस्त्वं श्रद्धा त्वं च क्षमा स्वयम् ॥ १७॥   शान्तिस्त्वं च स्वयं भ्रान्तिः कान्तिस्त्वं कीर्तिरेव च । लज्जा त्वं च तथा माया भुक्तिमुक्तिस्वरूपिणी ॥१८॥   सर्वशक्तिस्वरूपा त्वं सर्वसंपत्प्रदायिनी । वेदेऽनिर्वचनीया त्वं त्वां न जानाति कश्चन ॥ १९॥   सहस्रवक्त्रस्त्वां स्तोतुं न शक्तः सुरेश्वरि । वेदा: न शक्ताः को विद्वान् न च शक्ता सरस्वती ॥२०॥   स्वयं विधाता शक्तो न न च विष्णुः सनातनः । किं स्तीमि पञ्चवक्त्रेण रणवस्तो महेश्वरि । कृपां कुरु महामाये मम शत्रुक्षयं कुरु ॥ २१ ॥



0 Comments

Comments are not available.

Leave a Reply

Your email address will not be published. Required fields are marked *

Post Comment